Original

इति ब्रुवति राजेन्द्रे धृतराष्ट्रे युधिष्ठिरम् ।ऋषिः सत्यवतीपुत्रो व्यासोऽभ्येत्य वचोऽब्रवीत् ॥ १९ ॥

Segmented

इति ब्रुवति राज-इन्द्रे धृतराष्ट्रे युधिष्ठिरम् ऋषिः सत्यवती-पुत्रः व्यासो ऽभ्येत्य वचो ऽब्रवीत्

Analysis

Word Lemma Parse
इति इति pos=i
ब्रुवति ब्रू pos=va,g=m,c=7,n=s,f=part
राज राजन् pos=n,comp=y
इन्द्रे इन्द्र pos=n,g=m,c=7,n=s
धृतराष्ट्रे धृतराष्ट्र pos=n,g=m,c=7,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
सत्यवती सत्यवती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
व्यासो व्यास pos=n,g=m,c=1,n=s
ऽभ्येत्य अभ्ये pos=vi
वचो वचस् pos=n,g=n,c=2,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan