Original

ततोऽब्रवीन्महातेजा धर्मपुत्रं स पार्थिवः ।अनुज्ञातस्त्वया पुत्र भुञ्जीयामिति कामये ॥ १८ ॥

Segmented

ततो अब्रवीत् महा-तेजाः धर्मपुत्रम् स पार्थिवः अनुज्ञातः त्वया पुत्र भुञ्जीयाम् इति कामये

Analysis

Word Lemma Parse
ततो ततस् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
धर्मपुत्रम् धर्मपुत्र pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
भुञ्जीयाम् भुज् pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
कामये कामय् pos=v,p=1,n=s,l=lat