Original

यदि त्वहमनुग्राह्यो भवतो दयितोऽपि वा ।क्रियतां तावदाहारस्ततो वेत्स्यामहे वयम् ॥ १७ ॥

Segmented

यदि तु अहम् अनुग्राह्यो भवतो दयितो ऽपि वा क्रियताम् तावद् आहारः ततस् वेत्स्यामहे वयम्

Analysis

Word Lemma Parse
यदि यदि pos=i
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
अनुग्राह्यो अनुग्रह् pos=va,g=m,c=1,n=s,f=krtya
भवतो भवत् pos=a,g=m,c=6,n=s
दयितो दयित pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
वा वा pos=i
क्रियताम् कृ pos=v,p=3,n=s,l=lot
तावद् तावत् pos=i
आहारः आहार pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
वेत्स्यामहे विद् pos=v,p=1,n=p,l=lrt
वयम् मद् pos=n,g=,c=1,n=p