Original

धर्मपुत्रः स पितरं परिष्वज्य महाभुजः ।शोकजं बाष्पमुत्सृज्य पुनर्वचनमब्रवीत् ॥ १५ ॥

Segmented

धर्मपुत्रः स पितरम् परिष्वज्य महा-भुजः शोक-जम् बाष्पम् उत्सृज्य पुनः वचनम् अब्रवीत्

Analysis

Word Lemma Parse
धर्मपुत्रः धर्मपुत्र pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
परिष्वज्य परिष्वज् pos=vi
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
शोक शोक pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
बाष्पम् बाष्प pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
पुनः पुनर् pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan