Original

दृष्ट्वा कृशं विवर्णं च राजानमतथोचितम् ।उपवासपरिश्रान्तं त्वगस्थिपरिवारितम् ॥ १४ ॥

Segmented

दृष्ट्वा कृशम् विवर्णम् च राजानम् अतथोचितम् उपवास-परिश्रान्तम् त्वच्-अस्थि-परिवारितम्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
कृशम् कृश pos=a,g=m,c=2,n=s
विवर्णम् विवर्ण pos=a,g=m,c=2,n=s
pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
अतथोचितम् अतथोचित pos=a,g=m,c=2,n=s
उपवास उपवास pos=n,comp=y
परिश्रान्तम् परिश्रम् pos=va,g=m,c=2,n=s,f=part
त्वच् त्वच् pos=n,comp=y
अस्थि अस्थि pos=n,comp=y
परिवारितम् परिवारय् pos=va,g=m,c=2,n=s,f=part