Original

इतरास्तु स्त्रियः सर्वाः कुन्त्या सह सुदुःखिताः ।नेत्रैरागतविक्लेदैः परिवार्य स्थिताभवन् ॥ १० ॥

Segmented

इतराः तु स्त्रियः सर्वाः कुन्त्या सह सु दुःखित नेत्रैः आगत-विक्लेदैः परिवार्य स्थिताः अभवन्

Analysis

Word Lemma Parse
इतराः इतर pos=n,g=f,c=1,n=p
तु तु pos=i
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
कुन्त्या कुन्ती pos=n,g=f,c=3,n=s
सह सह pos=i
सु सु pos=i
दुःखित दुःखित pos=a,g=f,c=1,n=p
नेत्रैः नेत्र pos=n,g=n,c=3,n=p
आगत आगम् pos=va,comp=y,f=part
विक्लेदैः विक्लेद pos=n,g=n,c=3,n=p
परिवार्य परिवारय् pos=vi
स्थिताः स्था pos=va,g=f,c=1,n=p,f=part
अभवन् भू pos=v,p=3,n=p,l=lan