Original

धृतराष्ट्र उवाच ।स्पृश मां पाणिना भूयः परिष्वज च पाण्डव ।जीवामीव हि संस्पर्शात्तव राजीवलोचन ॥ १ ॥

Segmented

धृतराष्ट्र उवाच स्पृश माम् पाणिना भूयः परिष्वज च पाण्डव जीवामि इव हि संस्पर्शात् तव राजीव-लोचन

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्पृश स्पृश् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
पाणिना पाणि pos=n,g=m,c=3,n=s
भूयः भूयस् pos=i
परिष्वज परिष्वज् pos=v,p=2,n=s,l=lot
pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
जीवामि जीव् pos=v,p=1,n=s,l=lat
इव इव pos=i
हि हि pos=i
संस्पर्शात् संस्पर्श pos=n,g=m,c=5,n=s
तव त्वद् pos=n,g=,c=6,n=s
राजीव राजीव pos=n,comp=y
लोचन लोचन pos=n,g=m,c=8,n=s