Original

गुरुशुश्रूषया चैव जननी तव पाण्डव ।प्राप्ता सुमहतीं सिद्धिमिति मे नात्र संशयः ॥ ८ ॥

Segmented

गुरु-शुश्रूषया च एव जननी तव पाण्डव प्राप्ता सु महतीम् सिद्धिम् इति मे न अत्र संशयः

Analysis

Word Lemma Parse
गुरु गुरु pos=n,comp=y
शुश्रूषया शुश्रूषा pos=n,g=f,c=3,n=s
pos=i
एव एव pos=i
जननी जननी pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
सु सु pos=i
महतीम् महत् pos=a,g=f,c=2,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s