Original

स राजा जाह्नवीकच्छे यथा ते कथितं मया ।तेनाग्निना समायुक्तः स्वेनैव भरतर्षभ ॥ ५ ॥

Segmented

स राजा जाह्नवी-कच्छे यथा ते कथितम् मया तेन अग्निना समायुक्तः स्वेन एव भरत-ऋषभ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
जाह्नवी जाह्नवी pos=n,comp=y
कच्छे कच्छ pos=n,g=m,c=7,n=s
यथा यथा pos=i
ते त्वद् pos=n,g=,c=6,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
अग्निना अग्नि pos=n,g=m,c=3,n=s
समायुक्तः समायुज् pos=va,g=m,c=1,n=s,f=part
स्वेन स्व pos=a,g=m,c=3,n=s
एव एव pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s