Original

स विवृद्धस्तदा वह्निर्वने तस्मिन्नभूत्किल ।तेन तद्वनमादीप्तमिति मे तापसाब्रुवन् ॥ ४ ॥

Segmented

स विवृद्धस् तदा वह्निः वने तस्मिन्न् अभूत् किल तेन तद् वनम् आदीप्तम् इति मे तापसाः ब्रुवन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विवृद्धस् विवृध् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
वह्निः वह्नि pos=n,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
तस्मिन्न् तद् pos=n,g=n,c=7,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
किल किल pos=i
तेन तद् pos=n,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s
आदीप्तम् आदीप् pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
तापसाः तापस pos=n,g=m,c=1,n=p
ब्रुवन् ब्रू pos=v,p=3,n=p,l=lan