Original

युधिष्ठिरस्तु नृपतिर्नातिप्रीतमनास्तदा ।धारयामास तद्राज्यं निहतज्ञातिबान्धवः ॥ २७ ॥

Segmented

युधिष्ठिरः तु नृपतिः न अति प्रीत-मनाः तदा धारयामास तद् राज्यम् निहत-ज्ञाति-बान्धवः

Analysis

Word Lemma Parse
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
तु तु pos=i
नृपतिः नृपति pos=n,g=m,c=1,n=s
pos=i
अति अति pos=i
प्रीत प्री pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
तदा तदा pos=i
धारयामास धारय् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
निहत निहन् pos=va,comp=y,f=part
ज्ञाति ज्ञाति pos=n,comp=y
बान्धवः बान्धव pos=n,g=m,c=1,n=s