Original

एवं वर्षाण्यतीतानि धृतराष्ट्रस्य धीमतः ।वनवासे तदा त्रीणि नगरे दश पञ्च च ॥ २५ ॥

Segmented

एवम् वर्षाणि अतीतानि धृतराष्ट्रस्य धीमतः वन-वासे तदा त्रीणि नगरे दश पञ्च च

Analysis

Word Lemma Parse
एवम् एवम् pos=i
वर्षाणि वर्ष pos=n,g=n,c=1,n=p
अतीतानि अती pos=va,g=n,c=1,n=p,f=part
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
वन वन pos=n,comp=y
वासे वास pos=n,g=m,c=7,n=s
तदा तदा pos=i
त्रीणि त्रि pos=n,g=n,c=1,n=p
नगरे नगर pos=n,g=n,c=7,n=s
दश दशन् pos=n,g=n,c=1,n=s
पञ्च पञ्चन् pos=n,g=n,c=1,n=p
pos=i