Original

समाश्वास्य च राजानं धर्मात्मानं युधिष्ठिरम् ।नारदोऽप्यगमद्राजन्परमर्षिर्यथेप्सितम् ॥ २४ ॥

Segmented

समाश्वास्य च राजानम् धर्म-आत्मानम् युधिष्ठिरम् नारदो ऽप्य् अगमद् राजन् परम-ऋषिः यथा ईप्सितम्

Analysis

Word Lemma Parse
समाश्वास्य समाश्वासय् pos=vi
pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
नारदो नारद pos=n,g=m,c=1,n=s
ऽप्य् अपि pos=i
अगमद् गम् pos=v,p=3,n=s,l=lun
राजन् राजन् pos=n,g=m,c=8,n=s
परम परम pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
यथा यथा pos=i
ईप्सितम् ईप्सय् pos=va,g=n,c=1,n=s,f=part