Original

माल्यैर्गन्धैश्च विविधैः पूजयित्वा यथाविधि ।कुल्यानि तेषां संयोज्य तदाचख्युर्महीपतेः ॥ २३ ॥

Segmented

माल्यैः गन्धैः च विविधैः पूजयित्वा यथाविधि कुल्यानि तेषाम् संयोज्य तदा आचख्युः महीपतेः

Analysis

Word Lemma Parse
माल्यैः माल्य pos=n,g=n,c=3,n=p
गन्धैः गन्ध pos=n,g=n,c=3,n=p
pos=i
विविधैः विविध pos=a,g=n,c=3,n=p
पूजयित्वा पूजय् pos=vi
यथाविधि यथाविधि pos=i
कुल्यानि कुल्य pos=n,g=n,c=2,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
संयोज्य संयोजय् pos=vi
तदा तदा pos=i
आचख्युः आख्या pos=v,p=3,n=p,l=lit
महीपतेः महीपति pos=n,g=m,c=6,n=s