Original

यानमाच्छादनं भोगान्दासीश्च परिचारिकाः ।ददौ राजा समुद्दिश्य तयोर्मात्रोर्महीपतिः ॥ २० ॥

Segmented

यानम् आच्छादनम् भोगान् दासीः च परिचारिकाः ददौ राजा समुद्दिश्य तयोः मात्रोः महीपतिः

Analysis

Word Lemma Parse
यानम् यान pos=n,g=n,c=2,n=s
आच्छादनम् आच्छादन pos=n,g=n,c=2,n=s
भोगान् भोग pos=n,g=m,c=2,n=p
दासीः दासी pos=n,g=f,c=2,n=p
pos=i
परिचारिकाः परिचारिका pos=n,g=f,c=2,n=p
ददौ दा pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
समुद्दिश्य समुद्दिश् pos=vi
तयोः तद् pos=n,g=f,c=6,n=d
मात्रोः मातृ pos=n,g=f,c=6,n=d
महीपतिः महीपति pos=n,g=m,c=1,n=s