Original

वनं प्रविशता तेन वायुभक्षेण धीमता ।अग्नयः कारयित्वेष्टिमुत्सृष्टा इति नः श्रुतम् ॥ २ ॥

Segmented

वनम् प्रविशता तेन वायुभक्षेण धीमता अग्नयः कारयित्वा इष्टिम् उत्सृष्टा इति नः श्रुतम्

Analysis

Word Lemma Parse
वनम् वन pos=n,g=n,c=2,n=s
प्रविशता प्रविश् pos=va,g=m,c=3,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
वायुभक्षेण वायुभक्ष pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
अग्नयः अग्नि pos=n,g=m,c=1,n=p
कारयित्वा कारय् pos=vi
इष्टिम् इष्टि pos=n,g=f,c=2,n=s
उत्सृष्टा उत्सृज् pos=va,g=m,c=1,n=p,f=part
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part