Original

यो यदिच्छति यावच्च तावत्स लभते द्विजः ।शयनं भोजनं यानं मणिरत्नमथो धनम् ॥ १९ ॥

Segmented

यो यद् इच्छति यावत् च तावत् स लभते द्विजः शयनम् भोजनम् यानम् मणि-रत्नम् अथो धनम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat
यावत् यावत् pos=i
pos=i
तावत् तावत् pos=i
तद् pos=n,g=m,c=1,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
द्विजः द्विज pos=n,g=m,c=1,n=s
शयनम् शयन pos=n,g=n,c=2,n=s
भोजनम् भोजन pos=n,g=n,c=2,n=s
यानम् यान pos=n,g=n,c=2,n=s
मणि मणि pos=n,comp=y
रत्नम् रत्न pos=n,g=n,c=2,n=s
अथो अथो pos=i
धनम् धन pos=n,g=n,c=2,n=s