Original

द्वादशेऽहनि तेभ्यः स कृतशौचो नराधिपः ।ददौ श्राद्धानि विधिवद्दक्षिणावन्ति पाण्डवः ॥ १६ ॥

Segmented

द्वादशे ऽहनि तेभ्यः स कृत-शौचः नराधिपः ददौ श्राद्धानि विधिवद् दक्षिणावन्ति पाण्डवः

Analysis

Word Lemma Parse
द्वादशे द्वादश pos=a,g=n,c=7,n=s
ऽहनि अहर् pos=n,g=n,c=7,n=s
तेभ्यः तद् pos=n,g=m,c=4,n=p
तद् pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
शौचः शौच pos=n,g=m,c=1,n=s
नराधिपः नराधिप pos=n,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit
श्राद्धानि श्राद्ध pos=n,g=n,c=2,n=p
विधिवद् विधिवत् pos=i
दक्षिणावन्ति दक्षिणावत् pos=a,g=n,c=2,n=p
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s