Original

तत्रैव तेषां कुल्यानि गङ्गाद्वारेऽन्वशात्तदा ।कर्तव्यानीति पुरुषान्दत्तदेयान्महीपतिः ॥ १५ ॥

Segmented

तत्र एव तेषाम् कुल्यानि गङ्गाद्वारे ऽन्वशात् तदा कार्याणि इति पुरुषान् दत्त-दा महीपतिः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एव एव pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
कुल्यानि कुल्य pos=n,g=n,c=2,n=p
गङ्गाद्वारे गङ्गाद्वार pos=n,g=n,c=7,n=s
ऽन्वशात् अनुशास् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
कार्याणि कृ pos=va,g=n,c=1,n=p,f=krtya
इति इति pos=i
पुरुषान् पुरुष pos=n,g=m,c=2,n=p
दत्त दा pos=va,comp=y,f=part
दा दा pos=va,g=m,c=2,n=p,f=krtya
महीपतिः महीपति pos=n,g=m,c=1,n=s