Original

प्रेषयामास स नरान्विधिज्ञानाप्तकारिणः ।गङ्गाद्वारं कुरुश्रेष्ठो यत्र दग्धोऽभवन्नृपः ॥ १४ ॥

Segmented

प्रेषयामास स नरान् विधि-ज्ञान् आप्त-कारिणः गङ्गाद्वारम् कुरुश्रेष्ठो यत्र दग्धो ऽभवन् नृपः

Analysis

Word Lemma Parse
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
नरान् नर pos=n,g=m,c=2,n=p
विधि विधि pos=n,comp=y
ज्ञान् ज्ञ pos=a,g=m,c=2,n=p
आप्त आप्त pos=a,comp=y
कारिणः कारिन् pos=a,g=m,c=2,n=p
गङ्गाद्वारम् गङ्गाद्वार pos=n,g=n,c=2,n=s
कुरुश्रेष्ठो कुरुश्रेष्ठ pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
दग्धो दह् pos=va,g=m,c=1,n=s,f=part
ऽभवन् भू pos=v,p=3,n=s,l=lan
नृपः नृप pos=n,g=m,c=1,n=s