Original

गान्धार्याश्च पृथायाश्च विधिवन्नामगोत्रतः ।शौचं निवर्तयन्तस्ते तत्रोषुर्नगराद्बहिः ॥ १३ ॥

Segmented

गान्धार्याः च पृथायाः च विधिवन् नाम-गोत्रात् शौचम् निवर्तय् ते तत्र ऊषुः नगराद् बहिः

Analysis

Word Lemma Parse
गान्धार्याः गान्धारी pos=n,g=f,c=6,n=s
pos=i
पृथायाः पृथा pos=n,g=f,c=6,n=s
pos=i
विधिवन् विधिवत् pos=i
नाम नामन् pos=n,comp=y
गोत्रात् गोत्र pos=n,g=n,c=5,n=s
शौचम् शौच pos=n,g=n,c=2,n=s
निवर्तय् निवर्तय् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
ऊषुः वस् pos=v,p=3,n=p,l=lit
नगराद् नगर pos=n,g=n,c=5,n=s
बहिः बहिस् pos=i