Original

ततोऽवगाह्य सलिलं सर्वे ते कुरुपुंगवाः ।युयुत्सुमग्रतः कृत्वा ददुस्तोयं महात्मने ॥ १२ ॥

Segmented

ततो ऽवगाह्य सलिलम् सर्वे ते कुरु-पुंगवाः युयुत्सुम् अग्रतः कृत्वा ददुस् तोयम् महात्मने

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽवगाह्य अवगाह् pos=vi
सलिलम् सलिल pos=n,g=n,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
युयुत्सुम् युयुत्सु pos=n,g=m,c=2,n=s
अग्रतः अग्रतस् pos=i
कृत्वा कृ pos=vi
ददुस् दा pos=v,p=3,n=p,l=lit
तोयम् तोय pos=n,g=n,c=2,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s