Original

वैशंपायन उवाच ।ततः स पृथिवीपालः पाण्डवानां धुरंधरः ।निर्ययौ सह सोदर्यैः सदारो भरतर्षभ ॥ १० ॥

Segmented

वैशंपायन उवाच ततः स पृथिवीपालः पाण्डवानाम् धुरंधरः निर्ययौ सह सोदर्यैः स दारः भरत-ऋषभ

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
पृथिवीपालः पृथिवीपाल pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
धुरंधरः धुरंधर pos=n,g=m,c=1,n=s
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
सह सह pos=i
सोदर्यैः सोदर्य pos=a,g=m,c=3,n=p
pos=i
दारः दार pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s