Original

नारद उवाच ।नासौ वृथाग्निना दग्धो यथा तत्र श्रुतं मया ।वैचित्रवीर्यो नृपतिस्तत्ते वक्ष्यामि भारत ॥ १ ॥

Segmented

नारद उवाच न असौ वृथा अग्निना दग्धो यथा तत्र श्रुतम् मया वैचित्रवीर्यो नृपतिः तत् ते वक्ष्यामि भारत

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
वृथा वृथा pos=i
अग्निना अग्नि pos=n,g=m,c=3,n=s
दग्धो दह् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
तत्र तत्र pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
वैचित्रवीर्यो वैचित्रवीर्य pos=n,g=m,c=1,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
भारत भारत pos=n,g=m,c=8,n=s