Original

नारद उवाच ।स्थिरीभूय महाराज शृणु सर्वं यथातथम् ।यथा श्रुतं च दृष्टं च मया तस्मिंस्तपोवने ॥ ९ ॥

Segmented

नारद उवाच स्थिरीभूय महा-राज शृणु सर्वम् यथातथम् यथा श्रुतम् च दृष्टम् च मया तस्मिन् तपः-वने

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्थिरीभूय स्थिरीभू pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथातथम् यथातथ pos=a,g=n,c=2,n=s
यथा यथा pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
pos=i
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
pos=i
मया मद् pos=n,g=,c=3,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
तपः तपस् pos=n,comp=y
वने वन pos=n,g=n,c=7,n=s