Original

कथं च वर्तते चाद्य पिता मम स पार्थिवः ।श्रोतुमिच्छामि भगवन्यदि दृष्टस्त्वया नृपः ॥ ८ ॥

Segmented

कथम् च वर्तते च अद्य पिता मम स पार्थिवः श्रोतुम् इच्छामि भगवन् यदि दृष्टः त्वया नृपः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
pos=i
अद्य अद्य pos=i
पिता पितृ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
भगवन् भगवत् pos=a,g=m,c=8,n=s
यदि यदि pos=i
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
नृपः नृप pos=n,g=m,c=1,n=s