Original

अपि दृष्टस्त्वया तत्र कुशली स कुरूद्वहः ।गान्धारी च पृथा चैव सूतपुत्रश्च संजयः ॥ ७ ॥

Segmented

अपि दृष्टः त्वया तत्र कुशली स कुरु-उद्वहः गान्धारी च पृथा च एव सूत-पुत्रः च संजयः

Analysis

Word Lemma Parse
अपि अपि pos=i
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
तत्र तत्र pos=i
कुशली कुशलिन् pos=a,g=m,c=1,n=s
pos=i
कुरु कुरु pos=n,comp=y
उद्वहः उद्वह pos=n,g=m,c=1,n=s
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
pos=i
पृथा पृथा pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
सूत सूत pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
संजयः संजय pos=n,g=m,c=1,n=s