Original

नारद उवाच ।चिरदृष्टोऽसि मे राजन्नागतोऽस्मि तपोवनात् ।परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप ॥ ५ ॥

Segmented

नारद उवाच चिर-दृष्टः ऽसि मे राजन्न् आगतो ऽस्मि तपः-वनात् परिदृष्टानि तीर्थानि गङ्गा च एव मया नृप

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
चिर चिर pos=a,comp=y
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
आगतो आगम् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
तपः तपस् pos=n,comp=y
वनात् वन pos=n,g=n,c=5,n=s
परिदृष्टानि परिदृश् pos=va,g=n,c=1,n=p,f=part
तीर्थानि तीर्थ pos=n,g=n,c=1,n=p
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
मया मद् pos=n,g=,c=3,n=s
नृप नृप pos=n,g=m,c=8,n=s