Original

तं च वृद्धं तथा दग्धं हतपुत्रं नराधिपम् ।अन्वशोचन्त ते सर्वे गान्धारीं च तपस्विनीम् ॥ ४३ ॥

Segmented

तम् च वृद्धम् तथा दग्धम् हत-पुत्रम् नराधिपम् अन्वशोचन्त ते सर्वे गान्धारीम् च तपस्विनीम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
तथा तथा pos=i
दग्धम् दह् pos=va,g=m,c=2,n=s,f=part
हत हन् pos=va,comp=y,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
नराधिपम् नराधिप pos=n,g=m,c=2,n=s
अन्वशोचन्त अनुशुच् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
pos=i
तपस्विनीम् तपस्विनी pos=n,g=f,c=2,n=s