Original

अन्तःपुरेषु च तदा सुमहान्रुदितस्वनः ।प्रादुरासीन्महाराज पृथां श्रुत्वा तथागताम् ॥ ४२ ॥

Segmented

अन्तःपुरेषु च तदा सु महान् रुदित-स्वनः प्रादुरासीत् महा-राज पृथाम् श्रुत्वा तथागताम्

Analysis

Word Lemma Parse
अन्तःपुरेषु अन्तःपुर pos=n,g=n,c=7,n=p
pos=i
तदा तदा pos=i
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
रुदित रुदित pos=n,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s
प्रादुरासीत् प्रादुरस् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पृथाम् पृथा pos=n,g=f,c=2,n=s
श्रुत्वा श्रु pos=vi
तथागताम् तथागत pos=a,g=f,c=2,n=s