Original

अन्तःपुराणां च तदा महानार्तस्वरोऽभवत् ।पौराणां च महाराज श्रुत्वा राज्ञस्तदा गतिम् ॥ ४० ॥

Segmented

अन्तःपुराणाम् च तदा महान् आर्त-स्वरः ऽभवत् पौराणाम् च महा-राज श्रुत्वा राज्ञः तदा गतिम्

Analysis

Word Lemma Parse
अन्तःपुराणाम् अन्तःपुर pos=n,g=n,c=6,n=p
pos=i
तदा तदा pos=i
महान् महत् pos=a,g=m,c=1,n=s
आर्त आर्त pos=a,comp=y
स्वरः स्वर pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
पौराणाम् पौर pos=n,g=m,c=6,n=p
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
श्रुत्वा श्रु pos=vi
राज्ञः राजन् pos=n,g=m,c=6,n=s
तदा तदा pos=i
गतिम् गति pos=n,g=f,c=2,n=s