Original

न शोचितव्यं राजेन्द्र स्वन्तः स पृथिवीपतिः ।प्राप्तवानग्निसंयोगं गान्धारी जननी च ते ॥ ३८ ॥

Segmented

न शोचितव्यम् राज-इन्द्र सु अन्तः स पृथिवीपतिः प्राप्तवान् अग्नि-संयोगम् गान्धारी जननी च ते

Analysis

Word Lemma Parse
pos=i
शोचितव्यम् शुच् pos=va,g=n,c=1,n=s,f=krtya
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सु सु pos=i
अन्तः अन्त pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
अग्नि अग्नि pos=n,comp=y
संयोगम् संयोग pos=n,g=m,c=2,n=s
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
जननी जननी pos=n,g=f,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s