Original

ततस्तपोवने तस्मिन्समाजग्मुस्तपोधनाः ।श्रुत्वा राज्ञस्तथा निष्ठां न त्वशोचन्गतिं च ते ॥ ३६ ॥

Segmented

ततस् तपः-वने तस्मिन् समाजग्मुः तपोधनाः श्रुत्वा राज्ञः तथा निष्ठाम् न तु अशोचन् गतिम् च ते

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तपः तपस् pos=n,comp=y
वने वन pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
तपोधनाः तपोधन pos=a,g=m,c=1,n=p
श्रुत्वा श्रु pos=vi
राज्ञः राजन् pos=n,g=m,c=6,n=s
तथा तथा pos=i
निष्ठाम् निष्ठा pos=n,g=f,c=2,n=s
pos=i
तु तु pos=i
अशोचन् शुच् pos=v,p=3,n=p,l=lan
गतिम् गति pos=n,g=f,c=2,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p