Original

यदृच्छयानुव्रजता मया राज्ञः कलेवरम् ।तयोश्च देव्योरुभयोर्दृष्टानि भरतर्षभ ॥ ३५ ॥

Segmented

यदृच्छया अनुव्रज् मया राज्ञः कलेवरम् तयोः च देव्योः उभयोः दृष्टानि भरत-ऋषभ

Analysis

Word Lemma Parse
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
अनुव्रज् अनुव्रज् pos=va,g=m,c=3,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
कलेवरम् कलेवर pos=n,g=n,c=2,n=s
तयोः तद् pos=n,g=f,c=6,n=d
pos=i
देव्योः देवी pos=n,g=f,c=6,n=d
उभयोः उभय pos=a,g=f,c=6,n=d
दृष्टानि दृश् pos=va,g=n,c=1,n=p,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s