Original

गान्धारी च महाभागा जननी च पृथा तव ।दावाग्निना समायुक्ते स च राजा पिता तव ॥ ३१ ॥

Segmented

गान्धारी च महाभागा जननी च पृथा तव दाव-अग्निना समायुक्ते स च राजा पिता तव

Analysis

Word Lemma Parse
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
pos=i
महाभागा महाभाग pos=a,g=f,c=1,n=s
जननी जननी pos=n,g=f,c=1,n=s
pos=i
पृथा पृथा pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
दाव दाव pos=n,comp=y
अग्निना अग्नि pos=n,g=m,c=3,n=s
समायुक्ते समायुज् pos=va,g=f,c=1,n=d,f=part
तद् pos=n,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s