Original

इत्युक्त्वा संजयं राजा समाधाय मनस्तदा ।प्राङ्मुखः सह गान्धार्या कुन्त्या चोपाविशत्तदा ॥ २८ ॥

Segmented

इति उक्त्वा संजयम् राजा समाधाय मनः तदा प्राच्-मुखः सह गान्धार्या कुन्त्या च उपाविशत् तदा

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
संजयम् संजय pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
समाधाय समाधा pos=vi
मनः मनस् pos=n,g=n,c=2,n=s
तदा तदा pos=i
प्राच् प्राञ्च् pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
सह सह pos=i
गान्धार्या गान्धारी pos=n,g=f,c=3,n=s
कुन्त्या कुन्ती pos=n,g=f,c=3,n=s
pos=i
उपाविशत् उपविश् pos=v,p=3,n=s,l=lan
तदा तदा pos=i