Original

इत्युक्तः संजयेनेदं पुनराह स पार्थिवः ।नैष मृत्युरनिष्टो नो निःसृतानां गृहात्स्वयम् ॥ २६ ॥

Segmented

इति उक्तवान् संजयेन इदम् पुनः आह स पार्थिवः न एष मृत्युः अनिष्टो नो निःसृतानाम् गृहात् स्वयम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
संजयेन संजय pos=n,g=m,c=3,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
आह अह् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
अनिष्टो अनिष्ट pos=a,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
निःसृतानाम् निःसृ pos=va,g=m,c=6,n=p,f=part
गृहात् गृह pos=n,g=n,c=5,n=s
स्वयम् स्वयम् pos=i