Original

तमुवाच किलोद्विग्नः संजयो वदतां वरः ।राजन्मृत्युरनिष्टोऽयं भविता ते वृथाग्निना ॥ २४ ॥

Segmented

तम् उवाच किल उद्विग्नः संजयो वदताम् वरः राजन् मृत्युः अनिष्टो ऽयम् भविता ते वृथा अग्निना

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किल किल pos=i
उद्विग्नः उद्विज् pos=va,g=m,c=1,n=s,f=part
संजयो संजय pos=n,g=m,c=1,n=s
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
अनिष्टो अनिष्ट pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
वृथा वृथा pos=i
अग्निना अग्नि pos=n,g=m,c=3,n=s