Original

गच्छ संजय यत्राग्निर्न त्वां दहति कर्हिचित् ।वयमत्राग्निना युक्ता गमिष्यामः परां गतिम् ॥ २३ ॥

Segmented

गच्छ संजय यत्र अग्निः न त्वाम् दहति कर्हिचित् वयम् अत्र अग्निना युक्ता गमिष्यामः पराम् गतिम्

Analysis

Word Lemma Parse
गच्छ गम् pos=v,p=2,n=s,l=lot
संजय संजय pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
दहति दह् pos=v,p=3,n=s,l=lat
कर्हिचित् कर्हिचित् pos=i
वयम् मद् pos=n,g=,c=1,n=p
अत्र अत्र pos=i
अग्निना अग्नि pos=n,g=m,c=3,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
गमिष्यामः गम् pos=v,p=1,n=p,l=lrt
पराम् पर pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s