Original

ततः स नृपतिर्दृष्ट्वा वह्निमायान्तमन्तिकात् ।इदमाह ततः सूतं संजयं पृथिवीपते ॥ २२ ॥

Segmented

ततः स नृपतिः दृष्ट्वा वह्निम् आयान्तम् अन्तिकात् इदम् आह ततः सूतम् संजयम् पृथिवीपते

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
वह्निम् वह्नि pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सूतम् सूत pos=n,g=m,c=2,n=s
संजयम् संजय pos=n,g=m,c=2,n=s
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s