Original

दह्यत्सु मृगयूथेषु द्विजिह्वेषु समन्ततः ।वराहाणां च यूथेषु संश्रयत्सु जलाशयान् ॥ २० ॥

Segmented

दह्यत्सु मृग-यूथेषु द्विजिह्वेषु समन्ततः वराहाणाम् च यूथेषु संश्रयत्सु जलाशयान्

Analysis

Word Lemma Parse
दह्यत्सु दह् pos=va,g=m,c=7,n=p,f=part
मृग मृग pos=n,comp=y
यूथेषु यूथ pos=n,g=m,c=7,n=p
द्विजिह्वेषु द्विजिह्व pos=n,g=m,c=7,n=p
समन्ततः समन्ततः pos=i
वराहाणाम् वराह pos=n,g=m,c=6,n=p
pos=i
यूथेषु यूथ pos=n,g=m,c=7,n=p
संश्रयत्सु संश्रि pos=va,g=m,c=7,n=p,f=part
जलाशयान् जलाशय pos=n,g=m,c=2,n=p