Original

तमभ्यर्च्य महाबाहुः कुरुराजो युधिष्ठिरः ।आसीनं परिविश्वस्तं प्रोवाच वदतां वरः ॥ २ ॥

Segmented

तम् अभ्यर्च्य महा-बाहुः कुरु-राजः युधिष्ठिरः आसीनम् परिविश्वस्तम् प्रोवाच वदताम् वरः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभ्यर्च्य अभ्यर्च् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
परिविश्वस्तम् परिविश्वस् pos=va,g=m,c=2,n=s,f=part
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s