Original

अथ वायुः समुद्भूतो दावाग्निरभवन्महान् ।ददाह तद्वनं सर्वं परिगृह्य समन्ततः ॥ १९ ॥

Segmented

अथ वायुः समुद्भूतो दाव-अग्निः अभवत् महान् ददाह तद् वनम् सर्वम् परिगृह्य समन्ततः

Analysis

Word Lemma Parse
अथ अथ pos=i
वायुः वायु pos=n,g=m,c=1,n=s
समुद्भूतो समुद्भू pos=va,g=m,c=1,n=s,f=part
दाव दाव pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s
ददाह दह् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
परिगृह्य परिग्रह् pos=vi
समन्ततः समन्ततः pos=i