Original

ततः कदाचिद्गङ्गायाः कच्छे स नृपसत्तमः ।गङ्गायामाप्लुतो धीमानाश्रमाभिमुखोऽभवत् ॥ १८ ॥

Segmented

ततः कदाचिद् गङ्गायाः कच्छे स नृप-सत्तमः गङ्गायाम् आप्लुतो धीमान् आश्रम-अभिमुखः ऽभवत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कदाचिद् कदाचिद् pos=i
गङ्गायाः गङ्गा pos=n,g=f,c=6,n=s
कच्छे कच्छ pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
नृप नृप pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
गङ्गायाम् गङ्गा pos=n,g=f,c=7,n=s
आप्लुतो आप्लु pos=va,g=m,c=1,n=s,f=part
धीमान् धीमत् pos=a,g=m,c=1,n=s
आश्रम आश्रम pos=n,comp=y
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan