Original

संजयो नृपतेर्नेता समेषु विषमेषु च ।गान्धार्यास्तु पृथा राजंश्चक्षुरासीदनिन्दिता ॥ १७ ॥

Segmented

संजयो नृपतेः नेता समेषु विषमेषु च गान्धार्याः तु पृथा राजन् चक्षुः आसीद् अनिन्दिता

Analysis

Word Lemma Parse
संजयो संजय pos=n,g=m,c=1,n=s
नृपतेः नृपति pos=n,g=m,c=6,n=s
नेता नेतृ pos=n,g=m,c=1,n=s
समेषु सम pos=n,g=n,c=7,n=p
विषमेषु विषम pos=a,g=n,c=7,n=p
pos=i
गान्धार्याः गान्धारी pos=n,g=f,c=6,n=s
तु तु pos=i
पृथा पृथा pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s