Original

अनिकेतोऽथ राजा स बभूव वनगोचरः ।ते चापि सहिते देव्यौ संजयश्च तमन्वयुः ॥ १६ ॥

Segmented

अनिकेतो ऽथ राजा स बभूव वन-गोचरः ते च अपि सहिते देव्यौ संजयः च तम् अन्वयुः

Analysis

Word Lemma Parse
अनिकेतो अनिकेत pos=a,g=m,c=1,n=s
ऽथ अथ pos=i
राजा राजन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
वन वन pos=n,comp=y
गोचरः गोचर pos=a,g=m,c=1,n=s
ते तद् pos=n,g=f,c=1,n=d
pos=i
अपि अपि pos=i
सहिते सहित pos=a,g=f,c=1,n=d
देव्यौ देवी pos=n,g=f,c=1,n=d
संजयः संजय pos=n,g=m,c=1,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
अन्वयुः अनुया pos=v,p=3,n=p,l=lun