Original

अग्नींस्तु याजकास्तत्र जुहुवुर्विधिवत्प्रभो ।दृश्यतोऽदृश्यतश्चैव वने तस्मिन्नृपस्य ह ॥ १५ ॥

Segmented

अग्नीन् तु याजकाः तत्र जुहुवुः विधिवत् प्रभो दृश्यतो अ पश्यतः च एव वने तस्मिन् नृपस्य ह

Analysis

Word Lemma Parse
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
तु तु pos=i
याजकाः याजक pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
जुहुवुः हु pos=v,p=3,n=p,l=lit
विधिवत् विधिवत् pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s
दृश्यतो दृश् pos=va,g=m,c=6,n=s,f=part
pos=i
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
pos=i
एव एव pos=i
वने वन pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
नृपस्य नृप pos=n,g=m,c=6,n=s
pos=i