Original

गान्धारी तु जलाहारा कुन्ती मासोपवासिनी ।संजयः षष्ठभक्तेन वर्तयामास भारत ॥ १४ ॥

Segmented

गान्धारी तु जल-आहारा कुन्ती मास-उपवासिन् संजयः षष्ठ-भक्तेन वर्तयामास भारत

Analysis

Word Lemma Parse
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
तु तु pos=i
जल जल pos=n,comp=y
आहारा आहार pos=n,g=f,c=1,n=s
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
मास मास pos=n,comp=y
उपवासिन् उपवासिन् pos=a,g=f,c=1,n=s
संजयः संजय pos=n,g=m,c=1,n=s
षष्ठ षष्ठ pos=a,comp=y
भक्तेन भक्त pos=n,g=n,c=3,n=s
वर्तयामास वर्तय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s