Original

वने स मुनिभिः सर्वैः पूज्यमानो महातपाः ।त्वगस्थिमात्रशेषः स षण्मासानभवन्नृपः ॥ १३ ॥

Segmented

वने स मुनिभिः सर्वैः पूज्यमानो महा-तपाः त्वच्-अस्थि-मात्र-शेषः स षः-मासान् अभवत् नृपः

Analysis

Word Lemma Parse
वने वन pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
मुनिभिः मुनि pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
पूज्यमानो पूजय् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
त्वच् त्वच् pos=n,comp=y
अस्थि अस्थि pos=n,comp=y
मात्र मात्र pos=n,comp=y
शेषः शेष pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
षः षष् pos=n,comp=y
मासान् मास pos=n,g=m,c=2,n=p
अभवत् भू pos=v,p=3,n=s,l=lan
नृपः नृप pos=n,g=m,c=1,n=s