Original

गान्धार्या सहितो धीमान्वध्वा कुन्त्या समन्वितः ।संजयेन च सूतेन साग्निहोत्रः सयाजकः ॥ ११ ॥

Segmented

गान्धार्या सहितो धीमान् वध्वा कुन्त्या समन्वितः संजयेन च सूतेन स अग्निहोत्रः स याजकः

Analysis

Word Lemma Parse
गान्धार्या गान्धारी pos=n,g=f,c=3,n=s
सहितो सहित pos=a,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
वध्वा वधू pos=n,g=f,c=3,n=s
कुन्त्या कुन्ती pos=n,g=f,c=3,n=s
समन्वितः समन्वित pos=a,g=m,c=1,n=s
संजयेन संजय pos=n,g=m,c=3,n=s
pos=i
सूतेन सूत pos=n,g=m,c=3,n=s
pos=i
अग्निहोत्रः अग्निहोत्र pos=n,g=m,c=1,n=s
pos=i
याजकः याजक pos=n,g=m,c=1,n=s